Support
Seven copper plates; h. 6.8 ×  w. 24.5 cm. The plates have a circular ring with a seal. On the seal is a lion, turned to the left, with its forepaw raised upwards and turning into a loop.
Text
Sanskrit language, Southern Brāhmī script. .
Date
Twenty-sixth regnal year of king Mādhavavarman II of the Viṣṇukuṇḍin dynasty, i.e., approximately in the last quarter of the 5th century.
Origin
Original place of deposit unknown.
Provenance
Discovered in Patagandigudem, hamlet of the Kallacheruvu village, before 1998. Identified at Telangana State Museum (acc. no. 98-14) in February 2016.
Visual Documentation
Photo(s):
  • VT 2016
  • AL 2017
  • Editors
    Arlo Griffiths and Vincent Tournier.
    Publication history
    First edited by Ramachandra Murthy (NSRM) in Hanumantha Rao et al. 1998: 207-10 . Edited again by Padmanabha Sastry 2004b (CAPS). The NSRM edition was republished as Ramachandra Murthy 2004: 166-77 . All these publications are marred by a great number of involuntary errors; the second publication by NSRM does not improve the first. We re-edit the text here from our own photographs and after autopsy of the plates, citing variant NSRM readings only from his first publication.
    1b (1) svasti
    IĀryā
    a jayati jagaddhitahetor b apratihataśāsanasthitis satataṁ
    c (2) saddharmmacakravarttī d munis trilokāśrayaḥ śrīmān· ||
    śrīmataḥ pu(3)randarapurapratisparddhivibhavātiśayād asanapurād bhagavacchrī(4)parvvatasvāmipādānuddhyāto brahmakṣatratejonidhīnāṁ viṣṇuvikramāṇāṁ 2a (5) viṣṇukuṇḍīnā[] ṣaḍabhijñadarśanābhiprasādopapāditasu(6)gataśāsanāvetyaprasādasyānekamahāvihārapratiṣṭhāpana(7)ratnatrayaparicarato samadhigatavipulapuṇyasaṁbhārasya (8) mahārājaśrīgovindavarmmaṇaḥ priyanaptaikādaśāśvamedhā(9) 2bvabhr̥thāvadhautajagatkalmaṣasya kratusahasrayājinaḥ sarvvame(10)dhāvāptasavvabhūtasvārājyasya bahusvavarṇṇaikādaśakayā(11)jina °ekādaśapauṇḍarikaprāptasarvvarddher yathāviddhyanuṣṭhita(12)rājasūyopapāditādhirājyasyaikādaśavājapeyayāgādhi(13) 3agatasāmrājyaprājāpatyasya puruṣamedhādyanekakratvanuṣṭhānaja(14)nitapārameṣṭhyasya devātidevasya mahārājaśrīmādhavavarmma(15)ṇaḥ priyasūnur nnayavi[k]ramasvaguruprasādādhigatatrika(16)liṅgaveṁgīviṣayādhipatyaḥ śrutaprajñāmedhākavitvavā(17) 3bgmitvādibhir atiśayaguṇair upeto mahābodhisatvaḥ śrīviṣṇu(18)kuṇḍivākāṭakakuladvayalalāmabhūtaḥ paramakāruṇika (19) śrīmān vikkramendravarmmā yatra sannihite bhaviṣyatkālān sarvva(20)pr̥thivīpatīn anurūpena satkāreṇa satkr̥tyettham abhinandaya(21) 4ati viditam astu bhavatā veṁgiviṣaye savāṭakaḥ kḻovela(22)nāmā grāmaḥ kḻoyūranāmā ca koṇḍūramaṇivelapra(23)tyāsannaḥ °āryyatāmraparṇṇīyaṁ mahāvihāravāsinaṁ (24) kṣemācāryyavaṁśapradyotakaram asmākaṁ tathāgataśāsa(25) 4bnāvatāraparamagurum asādhāraṇaśrutaprajñāśīla(26)samādhisaṁpannam ācāryyasaṁghadāsam uddiśya tacchiṣyana(27)vakarmmālaṁkr̥tāya caturddigabhyāgatāryyasaṁghaparibhogā(28)ya °asanapure smatpratiṣṭhāpitatrilokāśrayarājamahāvi(29) 5ahārāyāsmatparamaguror mmaddhyamasthānīyasya mahārājaśrīmādhavava(30)rmmaṇo nujñayā svavaṁśyapramukhānāṁ sarvvasatvānām anuttarajñānāvā(31)ptaye ṭaṇḍiṁviṣṭidālavakadurukuṭṭukāḍukāpusarvvakarādānasahi(32)tāv acāṭabhaṭapraveśau mayā dattāv anyac ca kuravakapattane kramu(33) 5bkavāṭadvayam api tathaiva dattaṁ tad atra na kena cid vicāraḥ karaṇi(34)yaḥ bhavati cātra : |
    IIAnuṣṭubh
    a pūrvvarājarṣidattānām b asmābhir iva pālanaṁ
    c (35) bhavadbhir api karttavyam d asmaddātasya rājabhiḥ ||
    IIIAnuṣṭubh
    a °apūrvvam api yo dā(36)tuṁ b mahecchatvād vyavasyati
    c kathaṁ nirmmālyapakṣasthaṁ d so nyadattaṁ gra(37) 6ahīṣyati ||
    IVAnuṣṭubh
    a vayaṁ tv ācāra °ity eva b bhavatpuṇyābhivr̥ddhaye
    c °anujñādāna(38)lābhārtham d addhyeṣaṇakr̥tādarā⟨||
    pūrvvāgamaś cātra bhinnamaryyādāṁkuśa(39)tvena paṭhyate yathāha ||
    VAnuṣṭubh
    a nighnatāṁ bhartr̥govipra b bālayoṣidvipaścitaḥ
    c (40) yā gatis sā bhaved vr̥ttiṁ d haratāṁ śāsanāṁkitāṁ ||
    VIAnuṣṭubh
    a svadattāṁ paradattāṁ vā b yo 6b (41) hared dhi vasundharāṁ
    c sa viṣṭhāyāṁ krimir bhūtvā d pitr̥bhis saha pacyate ||
    VIIAnuṣṭubh
    a (42) ṣaṣṭiṁ varṣasahasrāṇi b svargge modati bhūmidaḥ
    c °ākṣeptā cānu(43)mantā ca d tāny eva narake vaset· ||
    VIIIAnuṣṭubh
    a tām eva rakṣato yatnān b nibo(44)dha kr̥tinaḥ phalaṁ
    c naikakalpasahasrāṇi d divi ddevais sa dīvyati ||
    IXAnuṣṭubh
    a 7a (45) bahubhir vvasudhā dattā b bahubhiś cānupālitā
    c yasya yasya (46) yadā bhūmis d tasya tasya tadā phalaṁ ||
    pravarddhamānavi(47)jayarājyasa[]vatsare ṣaḍviṁśattame hemantapakṣe ṣṭame diva(48)se pratipadi || °ājñapto gandharvvamutturājaḥ || || - || -
    plate 1b
    (1) svasti
    jayati jagaddhitahetor apratihataśāsanasthitis satataṁ
    (2) saddharmmacakravarttī
    munis trilokāśrayaḥ śrīmān· ||
    śrīmataḥ pu-
    (3)randarapurapratisparddhivibhavātiśayād asanapurād bhagavacchrī-
    (4)parvvatasvāmipādānuddhyāto brahmakṣatratejonidhīnāṁ viṣṇuvikramāṇāṁ plate 2a
    (5) viṣṇukuṇḍīnā[] ṣaḍabhijñadarśanābhiprasādopapāditasu-
    (6)gataśāsanāvetyaprasādasyānekamahāvihārapratiṣṭhāpana-
    (7)ratnatrayaparicarato samadhigatavipulapuṇyasaṁbhārasya
    (8) mahārājaśrīgovindavarmmaṇaḥ priyanaptaikādaśāśvamedhā-
    (9) plate 2bvabhr̥thāvadhautajagatkalmaṣasya kratusahasrayājinaḥ sarvvame-
    (10)dhāvāptasavvabhūtasvārājyasya bahusvavarṇṇaikādaśakayā-
    (11)jina °ekādaśapauṇḍarikaprāptasarvvarddher yathāviddhyanuṣṭhita-
    (12)rājasūyopapāditādhirājyasyaikādaśavājapeyayāgādhi-
    (13) plate 3agatasāmrājyaprājāpatyasya puruṣamedhādyanekakratvanuṣṭhānaja-
    (14)nitapārameṣṭhyasya devātidevasya mahārājaśrīmādhavavarmma-
    (15)ṇaḥ priyasūnur nnayavi[k]ramasvaguruprasādādhigatatrika-
    (16)liṅgaveṁgīviṣayādhipatyaḥ śrutaprajñāmedhākavitvavā-
    (17) plate 3bgmitvādibhir atiśayaguṇair upeto mahābodhisatvaḥ śrīviṣṇu-
    (18)kuṇḍivākāṭakakuladvayalalāmabhūtaḥ paramakāruṇika
    (19) śrīmān vikkramendravarmmā yatra sannihite bhaviṣyatkālān sarvva-
    (20)pr̥thivīpatīn anurūpena satkāreṇa satkr̥tyettham abhinandaya-
    (21) plate 4ati viditam astu bhavatā veṁgiviṣaye savāṭakaḥ kḻovela-
    (22)nāmā grāmaḥ kḻoyūranāmā ca koṇḍūramaṇivelapra-
    (23)tyāsannaḥ °āryyatāmraparṇṇīyaṁ mahāvihāravāsinaṁ
    (24) kṣemācāryyavaṁśapradyotakaram asmākaṁ tathāgataśāsa-
    (25) plate 4bnāvatāraparamagurum asādhāraṇaśrutaprajñāśīla-
    (26)samādhisaṁpannam ācāryyasaṁghadāsam uddiśya tacchiṣyana-
    (27)vakarmmālaṁkr̥tāya caturddigabhyāgatāryyasaṁghaparibhogā-
    (28)ya °asanapure smatpratiṣṭhāpitatrilokāśrayarājamahāvi-
    (29) plate 5ahārāyāsmatparamaguror mmaddhyamasthānīyasya mahārājaśrīmādhavava-
    (30)rmmaṇo nujñayā svavaṁśyapramukhānāṁ sarvvasatvānām anuttarajñānāvā-
    (31)ptaye ṭaṇḍiṁviṣṭidālavakadurukuṭṭukāḍukāpusarvvakarādānasahi-
    (32)tāv acāṭabhaṭapraveśau mayā dattāv anyac ca kuravakapattane kramu-
    (33) plate 5bkavāṭadvayam api tathaiva dattaṁ tad atra na kena cid vicāraḥ karaṇi-
    (34)yaḥ bhavati cātra : |
    pūrvvarājarṣidattānām asmābhir iva pālanaṁ
    (35) bhavadbhir api karttavyam
    asmaddātasya rājabhiḥ ||
    °apūrvvam api yo dā-
    (36)tuṁ
    mahecchatvād vyavasyati kathaṁ nirmmālyapakṣasthaṁ so nyadattaṁ gra-
    (37) plate 6ahīṣyati ||
    vayaṁ tv ācāra °ity eva bhavatpuṇyābhivr̥ddhaye °anujñādāna-
    (38)lābhārtham
    addhyeṣaṇakr̥tādarā⟨||
    pūrvvāgamaś cātra bhinnamaryyādāṁkuśa-
    (39)tvena paṭhyate yathāha ||
    nighnatāṁ bhartr̥goviprabālayoṣidvipaścitaḥ
    (40) yā gatis sā bhaved vr̥ttiṁ
    haratāṁ śāsanāṁkitāṁ ||
    svadattāṁ paradattāṁ vā yo plate 6b
    (41) hared dhi vasundharāṁ
    sa viṣṭhāyāṁ krimir bhūtvā pitr̥bhis saha pacyate ||

    (42) ṣaṣṭiṁ varṣasahasrāṇi
    svargge modati bhūmidaḥ °ākṣeptā cānu-
    (43)mantā ca
    tāny eva narake vaset· ||
    tām eva rakṣato yatnān nibo-
    (44)dha kr̥tinaḥ phalaṁ
    naikakalpasahasrāṇi divi ddevais sa dīvyati ||
    plate 7a
    (45) bahubhir vvasudhā dattā
    bahubhiś cānupālitā yasya yasya
    (46) yadā bhūmis
    tasya tasya tadā phalaṁ ||
    pravarddhamānavi-
    (47)jayarājyasa[]vatsare ṣaḍviṁśattame hemantapakṣe ṣṭame diva-
    (48)se pratipadi || °ājñapto gandharvvamutturājaḥ || || - || -
    <ab xmlns="http://www.tei-c.org/ns/1.0">
    					          <pb type="plate" n="1b"/>
    					          <lb n="1"/>
    					          <w xml:id="tok5803">svasti</w>
    				        </ab>
    <lg xmlns="http://www.tei-c.org/ns/1.0" xml:id="seq3015" met="Āryā" n="I">
    					          <l xml:id="seq2391" n="a">
    						            <w xml:id="tok5804">jayati</w>
    						            <w xml:id="tok5805">jagaddhitahetor</w>
    					          </l>
    					          <l xml:id="seq2392" n="b">
    						            <w xml:id="tok5806">apratihataśāsanasthitis</w>
    						            <w xml:id="tok5807">satataṁ</w>
    					          </l>
    					          <l xml:id="seq2393" n="c">
    						            <lb n="2"/>
    						            <w xml:id="tok5808">saddharmmacakravarttī</w>
    					          </l>
    					          <l xml:id="seq2394" n="d">
    						            <w xml:id="tok5809">munis</w>
    						            <w xml:id="tok5810">trilokāśrayaḥ</w>
    						            <w xml:id="tok5811">śrīmān·</w>
    						            <pc>||</pc>
    					          </l>
    				        </lg>
    <ab xmlns="http://www.tei-c.org/ns/1.0">
    					          <w xml:id="tok5813">śrīmataḥ</w>
    					          <w xml:id="tok5814">pu<lb n="3" break="no"/>randarapurapratisparddhivibhavātiśayād</w>
    					          <w xml:id="tok5816">asanapurād</w>
    					          <w xml:id="tok5817">bhagavacchrī<lb n="4" break="no"/>parvvatasvāmipādānuddhyāto</w>
    					          <w xml:id="tok5819">brahmakṣatratejonidhīnāṁ</w>
    					          <w xml:id="tok5820">viṣṇuvikramāṇāṁ</w>
    					          <pb type="plate" n="2a"/>
    					          <lb n="5"/>
    					          <w xml:id="tok5821">viṣṇukuṇḍīnā<unclear>ṁ</unclear>
    					          </w>
    					          <w xml:id="tok5822">ṣaḍabhijñadarśanābhiprasādopapāditasu<lb n="6" break="no"/>gataśāsanāvetyaprasādasyānekamahāvihārapratiṣṭhāpana<lb n="7" break="no"/>ratnatrayaparicarato</w>
    					          <w xml:id="tok5824">samadhigatavipulapuṇyasaṁbhārasya</w>
    					          <lb n="8"/>
    					          <w xml:id="tok5825">mahārājaśrīgovindavarmmaṇaḥ</w>
    					          <w xml:id="tok5826">priyanaptaikādaśāśvamedhā<lb n="9" break="no"/>
                      <pb type="plate" n="2b"/>vabhr̥thāvadhautajagatkalmaṣasya</w>
    					          <w xml:id="tok5828">kratusahasrayājinaḥ</w>
    					          <w xml:id="tok5829">sarvvame<lb n="10" break="no"/>dhāvāptasavvabhūtasvārājyasya</w>
    					          <w xml:id="tok5831">bahusvavarṇṇaikādaśakayā<lb n="11" break="no"/>jina</w>
    					          <w xml:id="tok5833">°ekādaśapauṇḍarikaprāptasarvvarddher</w>
    					          <w xml:id="tok5834">yathāviddhyanuṣṭhita<lb n="12" break="no"/>rājasūyopapāditādhirājyasyaikādaśavājapeyayāgādhi<lb n="13" break="no"/>
                      <pb type="plate" n="3a"/>gatasāmrājyaprājāpatyasya</w>
    					          <w xml:id="tok5837">puruṣamedhādyanekakratvanuṣṭhānaja<lb n="14" break="no"/>nitapārameṣṭhyasya</w>
    					          <w xml:id="tok5839">devātidevasya</w>
    					          <w xml:id="tok5840">mahārājaśrīmādhavavarmma<lb n="15" break="no"/>ṇaḥ</w>
    					          <w xml:id="tok5842">priyasūnur</w>
    					          <w xml:id="tok5843">nnayavi<unclear>k</unclear>ramasvaguruprasādādhigatatrika<lb n="16" break="no"/>liṅgaveṁgīviṣayādhipatyaḥ</w>
    					          <w xml:id="tok5845">śrutaprajñāmedhākavitvavā<lb n="17" break="no"/>
                      <pb type="plate" n="3b"/>gmitvādibhir</w>
    					          <w xml:id="tok5847">atiśayaguṇair</w>
    					          <w xml:id="tok5848">upeto</w>
    					          <w xml:id="tok5849">mahābodhisatvaḥ</w>
    					          <w xml:id="tok5850">śrīviṣṇu<lb n="18" break="no"/>kuṇḍivākāṭakakuladvayalalāmabhūtaḥ</w>
    					          <w xml:id="tok5852">paramakāruṇika</w>
    					          <lb n="19"/>
    					          <w xml:id="tok5853">śrīmān</w>
    					          <w xml:id="tok5854">vikkramendravarmmā</w>
    					          <w xml:id="tok5855">yatra</w>
    					          <w xml:id="tok5856">sannihite</w>
    					          <w xml:id="tok5857">bhaviṣyatkālān</w>
    					          <w xml:id="tok5858">sarvva<lb n="20" break="no"/>pr̥thivīpatīn</w>
    					          <w xml:id="tok5860">anurūpena</w>
    					          <w xml:id="tok5861">satkāreṇa</w>
    					          <w xml:id="tok5862">satkr̥tyettham</w>
    					          <w xml:id="tok5863">abhinandaya<lb n="21" break="no"/>
                      <pb type="plate" n="4a"/>ti</w>
    					          <w xml:id="tok5865">viditam</w>
    					          <w xml:id="tok5866">astu</w>
    					          <w xml:id="tok5867">bhavatā</w>
    					          <w xml:id="tok5868">veṁgiviṣaye</w>
    					          <w xml:id="tok5869">savāṭakaḥ</w>
    					          <w xml:id="tok5870">kḻovela<lb n="22" break="no"/>nāmā</w>
    					          <w xml:id="tok5871">grāmaḥ</w>
    					          <w xml:id="tok5872">kḻoyūranāmā</w>
    					          <w xml:id="tok5873">ca</w>
    					          <w xml:id="tok5874">koṇḍūramaṇivelapra<lb n="23" break="no"/>tyāsannaḥ</w>
    					          <w xml:id="tok5876">°āryyatāmraparṇṇīyaṁ</w>
    					          <w xml:id="tok5877">mahāvihāravāsinaṁ</w>
    					          <lb n="24"/>
    					          <w xml:id="tok5878">kṣemācāryyavaṁśapradyotakaram</w>
    					          <w xml:id="tok5879">asmākaṁ</w>
    					          <w xml:id="tok5880">tathāgataśāsa<lb n="25" break="no"/>
                      <pb type="plate" n="4b"/>nāvatāraparamagurum</w>
    					          <w xml:id="tok5882">asādhāraṇaśrutaprajñāśīla<lb n="26" break="no"/>samādhisaṁpannam</w>
    					          <w xml:id="tok5883">ācāryyasaṁghadāsam</w>
    					          <w xml:id="tok5884">uddiśya</w>
    					          <w xml:id="tok5885">tacchiṣyana<lb n="27" break="no"/>vakarmmālaṁkr̥tāya</w>
    					          <w xml:id="tok5887">caturddigabhyāgatāryyasaṁghaparibhogā<lb n="28" break="no"/>ya</w>
    					          <w xml:id="tok5889">°asanapure</w>
    					          <w xml:id="tok5890">smatpratiṣṭhāpitatrilokāśrayarājamahāvi<lb n="29" break="no"/>
                      <pb type="plate" n="5a"/>hārāyāsmatparamaguror</w>
    					          <w xml:id="tok5892">mmaddhyamasthānīyasya</w>
    					          <w xml:id="tok5893">mahārājaśrīmādhavava<lb n="30" break="no"/>rmmaṇo</w>
    					          <w xml:id="tok5895">nujñayā</w>
    					          <w xml:id="tok5896">svavaṁśyapramukhānāṁ</w>
    					          <w xml:id="tok5897">sarvvasatvānām</w>
    					          <w xml:id="tok5898">anuttarajñānāvā<lb n="31" break="no"/>ptaye</w>
    					          <w xml:id="tok5900">ṭaṇḍiṁviṣṭidālavakadurukuṭṭukāḍukāpusarvvakarādānasahi<lb n="32" break="no"/>tāv</w>
    					          <w xml:id="tok5902">acāṭabhaṭapraveśau</w>
    					          <w xml:id="tok5903">mayā</w>
    					          <w xml:id="tok5904">dattāv</w>
    					          <w xml:id="tok5905">anyac</w>
    					          <w xml:id="tok5906">ca</w>
    					          <w xml:id="tok5907">kuravakapattane</w>
    					          <w xml:id="tok5908">kramu<lb n="33" break="no"/>
                      <pb type="plate" n="5b"/>kavāṭadvayam</w>
    					          <w xml:id="tok5910">api</w>
    					          <w xml:id="tok5911">tathaiva</w>
    					          <w xml:id="tok5912">dattaṁ</w>
    					          <w xml:id="tok5913">tad</w>
    					          <w xml:id="tok5914">atra</w>
    					          <w xml:id="tok5915">na</w>
    					          <w xml:id="tok5916">kena</w>
    					          <w xml:id="tok5917">cid</w>
    					          <w xml:id="tok5918">vicāraḥ</w>
    					          <w xml:id="tok5919">karaṇi<lb n="34" break="no"/>yaḥ</w>
    					          <w xml:id="tok5921">bhavati</w>
    					          <w xml:id="tok5922">cātra</w>
    					          <pc>:</pc>
    					          <pc>|</pc>
    				        </ab>
    <lg xmlns="http://www.tei-c.org/ns/1.0" xml:id="seq3016" met="Anuṣṭubh" n="II">
    					          <l xml:id="seq2460" n="a">
    						            <w xml:id="tok5925">pūrvvarājarṣidattānām</w>
    					          </l>
    					          <l xml:id="seq2461" n="b">
    						            <w xml:id="tok5926">asmābhir</w>
    						            <w xml:id="tok5927">iva</w>
    						            <w xml:id="tok5928">pālanaṁ</w>
    					          </l>
    					          <l xml:id="seq2464" n="c">
    						            <lb n="35"/>
    						            <w xml:id="tok5929">bhavadbhir</w>
    						            <w xml:id="tok5930">api</w>
    						            <w xml:id="tok5931">karttavyam</w>
    					          </l>
    					          <l xml:id="seq2465" n="d">
    						            <w xml:id="tok5932">asmaddātasya</w>
    						            <w xml:id="tok5933">rājabhiḥ</w>
    						            <pc>||</pc>
    					          </l>
    				        </lg>
    <lg xmlns="http://www.tei-c.org/ns/1.0" xml:id="seq3017" met="Anuṣṭubh" n="III">
    					          <l xml:id="seq2466" n="a">
    						            <w xml:id="tok5935">°apūrvvam</w>
    						            <w xml:id="tok5936">api</w>
    						            <w xml:id="tok5937">yo</w>
    						            <w xml:id="tok5938">dā<lb n="36" break="no"/>tuṁ</w>
    					          </l>
    					          <l xml:id="seq2469" n="b">
    						            <w xml:id="tok5940">mahecchatvād</w>
    						            <w xml:id="tok5941">vyavasyati</w>
    						            <space type="horizontal" quantity="1" unit="character"/>
    					          </l>
    					          <l xml:id="seq2470" n="c">
    						            <w xml:id="tok5943">kathaṁ</w>
    						            <w xml:id="tok5944">nirmmālyapakṣasthaṁ</w>
    					          </l>
    					          <l xml:id="seq2471" n="d">
    						            <w xml:id="tok5945">so</w>
    						            <w xml:id="tok5946">nyadattaṁ</w>
    						            <w xml:id="tok5947">gra<lb n="37" break="no"/>
                         <pb type="plate" n="6a"/>hīṣyati</w>
    						            <pc>||</pc>
    					          </l>
    				        </lg>
    <lg xmlns="http://www.tei-c.org/ns/1.0" xml:id="seq3018" met="Anuṣṭubh" n="IV">
    					          <l xml:id="seq2474" n="a">
    						            <w xml:id="tok5950">vayaṁ</w>
    						            <w xml:id="tok5951">tv</w>
    						            <w xml:id="tok5952">ācāra</w>
    						            <w xml:id="tok5953">°ity</w>
    						            <w xml:id="tok5954">eva</w>
    						            <space type="horizontal" quantity="1" unit="character"/>
    					          </l>
    					          <l xml:id="seq2475" n="b">
    						            <w xml:id="tok5956">bhavatpuṇyābhivr̥ddhaye</w>
    						            <space type="horizontal" quantity="1" unit="character"/>
    					          </l>
    					          <l xml:id="seq2476" n="c">
    						            <w xml:id="tok5958">°anujñādāna<lb n="38" break="no"/>lābhārtham</w>
    					          </l>
    					          <l xml:id="seq2479" n="d">
    						            <w xml:id="tok5959">addhyeṣaṇakr̥tādarā<supplied reason="omitted">ḥ</supplied>
                      </w>
    						            <pc>||</pc>
    					          </l>
    				        </lg>
    <ab xmlns="http://www.tei-c.org/ns/1.0">
    					          <w xml:id="tok5961">pūrvvāgamaś</w>
    					          <w xml:id="tok5962">cātra</w>
    					          <w xml:id="tok5963">bhinnamaryyādāṁkuśa<lb n="39" break="no"/>tvena</w>
    					          <w xml:id="tok5965">paṭhyate</w>
    					          <w xml:id="tok5966">yathāha</w>
    					          <pc xml:id="tok5967">||</pc>
    				        </ab>
    <lg xmlns="http://www.tei-c.org/ns/1.0" xml:id="seq3019" met="Anuṣṭubh" n="V">
    					          <l xml:id="seq2483" n="a">
    						            <w xml:id="tok5968">nighnatāṁ</w>
    						            <w xml:id="tok5969" part="I">bhartr̥govipra</w>
                   </l>
                   <l xml:id="seq2484" n="b">
                      <w xml:id="tok5970" part="F">bālayoṣidvipaścitaḥ</w>
    					          </l>
    					          <l xml:id="seq2487" n="c">
    						            <lb n="40"/>
    						            <w xml:id="tok5971">yā</w>
    						            <w xml:id="tok5972">gatis</w>
    						            <w xml:id="tok5973">sā</w>
    						            <w xml:id="tok5974">bhaved</w>
    						            <w xml:id="tok5975">vr̥ttiṁ</w>
    					          </l>
    					          <l xml:id="seq2488" n="d">
    						            <w xml:id="tok5976">haratāṁ</w>
    						            <w xml:id="tok5977">śāsanāṁkitāṁ</w>
    						            <pc>||</pc>
    					          </l>
    				        </lg>
    <lg xmlns="http://www.tei-c.org/ns/1.0" xml:id="seq3020" met="Anuṣṭubh" n="VI">
    					          <l xml:id="seq2489" n="a">
    						            <w xml:id="tok5979">svadattāṁ</w>
    						            <w xml:id="tok5980">paradattāṁ</w>
    						            <w xml:id="tok5981">vā</w>
    						            <space type="horizontal" quantity="1" unit="character"/>
    					          </l>
    					          <l xml:id="seq2490" n="b">
    						            <w xml:id="tok5983">yo</w>
    						            <pb type="plate" n="6b"/>
    						            <lb n="41"/>
    						            <w xml:id="tok5984">hared</w>
    						            <w xml:id="tok5985">dhi</w>
    						            <w xml:id="tok5986">vasundharāṁ</w>
    						            <space type="horizontal" quantity="1" unit="character"/>
    					          </l>
    					          <l xml:id="seq2493" n="c">
    						            <w xml:id="tok5988">sa</w>
    						            <w xml:id="tok5989">viṣṭhāyāṁ</w>
    						            <w xml:id="tok5990">krimir</w>
    						            <w xml:id="tok5991">bhūtvā</w>
    						            <space type="horizontal" quantity="1" unit="character"/>
    					          </l>
    					          <l xml:id="seq2494" n="d">
    						            <w xml:id="tok5993">pitr̥bhis</w>
    						            <w xml:id="tok5994">saha</w>
    						            <w xml:id="tok5995">pacyate</w>
    						            <pc>||</pc>
    					          </l>
    				        </lg>
    <lg xmlns="http://www.tei-c.org/ns/1.0" xml:id="seq3021" met="Anuṣṭubh" n="VII">
    					          <l xml:id="seq2497" n="a">
    						            <lb n="42"/>
    						            <w xml:id="tok5997">ṣaṣṭiṁ</w>
    						            <w xml:id="tok5998">varṣasahasrāṇi</w>
    						            <space type="horizontal" quantity="1" unit="character"/>
    					          </l>
    					          <l xml:id="seq2498" n="b">
    						            <w xml:id="tok6000">svargge</w>
    						            <w xml:id="tok6001">modati</w>
    						            <w xml:id="tok6002">bhūmidaḥ</w>
    						            <space type="horizontal" quantity="1" unit="character"/>
    					          </l>
    					          <l xml:id="seq2499" n="c">
    						            <w xml:id="tok6004">°ākṣeptā</w>
    						            <w xml:id="tok6005">cānu<lb n="43" break="no"/>mantā</w>
    						            <w xml:id="tok6007">ca</w>
    					          </l>
    					          <l xml:id="seq2502" n="d">
    						            <w xml:id="tok6008">tāny</w>
    						            <w xml:id="tok6009">eva</w>
    						            <w xml:id="tok6010">narake</w>
    						            <w xml:id="tok6011">vaset·</w>
    						            <pc>||</pc>
    					          </l>
    				        </lg>
    <lg xmlns="http://www.tei-c.org/ns/1.0" xml:id="seq3022" met="Anuṣṭubh" n="VIII">
    					          <l xml:id="seq2503" n="a">
    						            <w xml:id="tok6013">tām</w>
    						            <w xml:id="tok6014">eva</w>
    						            <w xml:id="tok6015">rakṣato</w>
    						            <w xml:id="tok6016">yatnān</w>
    					          </l>
    					          <l xml:id="seq2504" n="b">
    						            <w xml:id="tok6017">nibo<lb n="44" break="no"/>dha</w>
    						            <w xml:id="tok6019">kr̥tinaḥ</w>
    						            <w xml:id="tok6020">phalaṁ</w>
    					          </l>
    					          <l xml:id="seq2507" n="c">
    						            <w xml:id="tok6021">naikakalpasahasrāṇi</w>
    						            <space type="horizontal" quantity="1" unit="character"/>
    					          </l>
    					          <l xml:id="seq2508" n="d">
    						            <w xml:id="tok6023">divi</w>
    						            <w xml:id="tok6024">ddevais</w>
    						            <w xml:id="tok6025">sa</w>
    						            <w xml:id="tok6026">dīvyati</w>
    						            <pc>||</pc>
    					          </l>
    				        </lg>
    <lg xmlns="http://www.tei-c.org/ns/1.0" xml:id="seq3023" met="Anuṣṭubh" n="IX">
    					          <l xml:id="seq2511" n="a">
    						            <pb type="plate" n="7a"/>
    						            <lb n="45"/>
    						            <w xml:id="tok6028">bahubhir</w>
    						            <w xml:id="tok6029">vvasudhā</w>
    						            <w xml:id="tok6030">dattā</w>
    						            <space type="horizontal" quantity="1" unit="character"/>
    					          </l>
    					          <l xml:id="seq2512" n="b">
    						            <w xml:id="tok6032">bahubhiś</w>
    						            <w xml:id="tok6033">cānupālitā</w>
    						            <space type="horizontal" quantity="1" unit="character"/>
    					          </l>
    					          <l xml:id="seq2513" n="c">
    						            <w xml:id="tok6035">yasya</w>
    						            <w xml:id="tok6036">yasya</w>
    						            <lb n="46"/>
    						            <w xml:id="tok6037">yadā</w>
    						            <w xml:id="tok6038">bhūmis</w>
    					          </l>
    					          <l xml:id="seq2516" n="d">
    						            <w xml:id="tok6039">tasya</w>
    						            <w xml:id="tok6040">tasya</w>
    						            <w xml:id="tok6041">tadā</w>
    						            <w xml:id="tok6042">phalaṁ</w>
    						            <pc>||</pc>
    					          </l>
    				        </lg>
    <ab xmlns="http://www.tei-c.org/ns/1.0">
    					          <w xml:id="tok6044">pravarddhamānavi<lb n="47" break="no"/>jayarājyasa<unclear>ṁ</unclear>vatsare</w>
    					          <w xml:id="tok6046">ṣaḍviṁśattame</w>
    					          <w xml:id="tok6047">hemantapakṣe</w>
    					          <w xml:id="tok6048">ṣṭame</w>
    					          <w xml:id="tok6049">diva<lb n="48" break="no"/>se</w>
    					          <w xml:id="tok6051">pratipadi</w>
    					          <pc>||</pc>
    					          <w xml:id="tok6053">°ājñapto</w>
    					          <w xml:id="tok6054">gandharvvamutturājaḥ</w>
    					          <pc>||</pc>
    					          <pc>❉</pc>
    					          <pc>||</pc>
    					          <pc>-</pc>
    					          <pc>||</pc>
    					          <pc>-</pc>
    				        </ab>
    • (2) saddharmmacakravarttī saddharmma cakravartti NSRMCAPS .
    • (2) trilokāśrayaḥ CAPS . tilokāśrayah NSRM.
    • (3) -pratisparddhi- NSRM. -pratisparadbhi- CAPS . Padmanabha Sastry 2004b suggests emending -pratisparaddi-.
    • (3) -tiśayād CAPS . -tiśayad NSRM.
    • (4) -parvvata- CAPS . -pavvata- NSRM.
    • (4) -nidhīnāṁ NSRM. -nidhināṁ CAPS .
    • (4) viṣṇuvikramāṇāṁ viṣṇuvikrameṇa NSRM viṣṇuvikamāṇāṁ CAPS . Padmanabha Sastry emends viṣṇuvikramāṇāṁ.
    • (5) viṣṇukuṇḍīnā[] NSRM. viṣṇukuṇḍinā[] CAPS .
    • (5) ṣaḍabhijñada(r)ś[i]tā- ṣadahhijña daśanā- NSRM ṣaḍabhijña daśanā- CAPS . The akṣara <na> is slightly ambiguous and might be read <ta>. Moreover, there does not seem to be a clear distinction between <da> and <ḍa> in this script. Cf. also l. 11.
    • (6) -śāsanāvetya -sāsanā- NSRM -śāsanāvety CAPS .
    • (6) prasādasyā- There might be an unnecessary anusvāra on the top of the <pra>.
    • (7) -trayaparicarato trayaparivarato NSRM tray paricraṇa CAPS .
    • (8) -varmmaṇaḥ CAPS . -varmaṇaḥ NSRM.
    • (8) priyanaptaikā- CAPS . priyanaptekā NSRM.
    • (8-9) -medhāvabhr̥thā- NSRM. -medhavabhrithā- CAPS .
    • (10) -āvāpta- NSRM. -āvākpta- CAPS .
    • (10) -savva- -sa[r]vva- NSRM -sarvva- CAPS . There is no repha, but unless we take this as a residual Middle-Indicism, we can follow Ramachandra Murthy’s restoration.
    • (10) -svavarṇṇaikā- -suvarṇṇaikā- NSRM. Silent emendation. -savarṇṇaikā- CAPS . Padmanabha Sastry 2004b suggests emending -suvarṇṇaikā-. Understand -suvarṇṇa-. Compare parallel in EIAD 175, l. 8.
    • (10-11) yājina NSRM. yājina⟨ CAPS .
    • (11) -pauṇḍarika- -pauṇḍarīka- CAPS . They both do here a silent emendation. Emend accordingly.
    • (11) -sarvvarddher sarvvārddhair NSRM sarvvarddary CAPS . The form of the <rddha> is different from the two other forms of <ddha> attested in l. 1 and 3. The engraver might in fact have miscopied <dve> for <ddhe>. Compare with the parallel formula in EIAD 183, l. 5.
    • (11) yathāviddhyanuṣṭhita- CAPS . yahā vidvyanuṣṭhita- NSRM. Padmanabha Sastry 2004b erroneously suggests to emend yathāvidya-.
    • (12) rājasūyopapāditādhirājyasyaikādaśa- -rājasūyopa pādisādirājyasyaikādasa- NSRM -rājasūyopāditādhirajyasyekādaśa- CAPS .
    • (12) -yāgādhi- CAPS . -yāgādi- NSRM.
    • (13) -prājāpatyasya NSRM. -prājipatyasya CAPS .
    • (13) -kratvanuṣṭhāna- NSRM. -kratyanuṣṭhāna- CAPS .
    • (14) pārameṣṭhyasya CAPS . pārameśvyasya NSRM. Cf. EIAD 183, l. 8.
    • (14) devātidevasya CAPS . da vāgidevasya NSRM.
    • (15) nnayavi[k]rama- nnayavi⟨k⟩rama NSRM nnayavi⟨k⟩rama CAPS . The <k> has been incompletely engraved and lacks its crossbar.
    • (15) -ādhigata- NSRM. -ādhita- CAPS .
    • (16) -veṁgī- -veṅgī- CAPS . The anusvāra is located between the akṣaras <ve> and <>.
    • (16-17) vāgmitvādibhir vāgminvādibhir CAPS .
    • (17) -guṇair upeto atiśayaguṇaikapeto NSRM atiśayaguṇo rūpeṇa CAPS .
    • (18) paramakāruṇika NSRM. paramakāruṇikaḥ CAPS . Silent emendation. Understand paramakāruṇikaś.
    • (19) vikkramendravarmmā NSRM. vikkramendravarmma CAPS .
    • (19) -ṣyatkālāt -ṣyatkālat NSRM -ṣyatkālān CAPS .
    • (19-20) sarvvapr̥thivīpatīn anurūpeṇa sarvvapr̥thivīpati tanurūpena NSRM sarvvapr̥thivīpati tanurūpeṇa CAPS .
    • (20) satkr̥tyettham satkārye tva m- NSRM satkritye ttham CAPS . Cf. EIAD 175, l. 18.
    • (21) bhavatā⟨ bhavatā() NSRM bhavatā[] CAPS .
    • (21) veṁgiviṣaye veṅgīviṣaye NSRM vengiviṣaye CAPS . Emend veṁgī-.
    • (21) savāṭaka[] CAPS . savāḍakaḥ NSRM.
    • (21) kḻovela kṣovela NSRM kḻocela CAPS . A subscript <> of similar shape may also be found, for instance, in EIAD 181, l. 6: pḻakkirāṣṭre.
    • (22) kḻoyūranāmā CAPS . kṣauyūranāmā NSRM.
    • (22) ca koṇḍūramaṇivela- -vakaunḍūra maṇivela- NSRM ca koṇḍūra maṇicela CAPS .
    • (23) -parṇṇīyaṁ CAPS . paṇṇiya- NSRM.
    • (23) mahāvihāravāsinaṁ mahāvihāravāsināṁ NSRM mahā vihāra vasinaṁ CAPS . Understand mahāvihāravāsināṁ.
    • (24) tathāgata- CAPS . tadhāgata- NSRM.
    • (24) -karam asmākaṁ -kara māsmākaṁ NSRM -karamākaṁ CAPS .
    • (25) -prajñā- NSRM. -prajña- CAPS .
    • (26) ācāryyasaṁghadāsam CAPS . -ādāryyasaṁghadāsam NSRM.
    • (27) caturddigabhyāgatāryya- CAPS . catuddiga(n)yāganāryya NSRM.
    • (28) smatprati- sva prati- NSRM smaḥprati- CAPS .
    • (29) -yāsmatpa- CAPS . -yāsmātpa- NSRM.
    • (29) mmaddhyamasthānīyasya madhyamasthāniyasya NSRM mādddhyamasthānīyasya CAPS .
    • (29) mahārāja- mahāraja NSRM māharāja CAPS .
    • (30) -rmmaṇo nujñayā rmmaṇānjñuyā NSRM -rmmaṇo nujñaya CAPS .
    • (30) pramukhānāṁ pramukhānā[] NSRM pramukhānām CAPS .
    • (31) ṭaṇḍiṁviṣṭi- ṭaṇḍi viṣṭi- NSRM °uṇḍiviṣṭi- CAPS .
    • (31) -kadurukuṭṭukāḍu- -kutdukāḍu NSRM -kadurrukaṭṭukāḍu- CAPS .
    • (31) sarvvakarā- CAPS . sarva karā NSRM.
    • (32) acāṭabhaṭapraveśau ācahāṭapraveśo NSRM acāṭabhaṭapraveśo CAPS . Read acāṭabhaṭapraveśyau.
    • (32) dattāv anyac ca dattā vattya ca- NSRM dattaṁ ca anyac ca CAPS . Padmanabha Sastry 2004b erroneously suggests emending anyeca.
    • (32) ca kuravaka- CAPS . -chakuruvaka- NSRM.
    • (32–33) kramukavāṭa- CAPS . kramukāvāṭa- NSRM.
    • (33) tad atra na kena cid ta dagra takecid- NSRM tadatra nakecid CAPS .
    • (33–34) karaṇiyaḥ karaṇīyaḥ CAPS . Emend karaṇīyaḥ.
    • (34) cātra :| chātrah || NSRM cātraḥ | CAPS . The : mark here is probably a case of so-called visargadaṇḍa.
    • (34) pūrvvarājarṣidattānām pūrvva rāja[r]ṣidattānām NSRM pūrvarājarṣidattānāṁ CAPS .
    • (34) pālanaṁ CAPS . pālnāṁ NSRM.
    • (35) asmaddātasya rājabhiḥ -asmāddātasya rājabhiḥ NSRM asmaddānasya rajabhiḥ CAPS .
    • (35-36) dātuṁ CAPS . dātu NSRM.
    • (36) mahecchatvād vyavasyati CAPS . mahāchantvadyavasyati NSRM.
    • (36) kathaṁ nirmmālya- CAPS . kaṭhaṁ nirmālya- NSRM.
    • (37) tv ācāra satvācāra NSRM tācāra CAPS .
    • (37-38) °anujñādānalābhārtham °anujñādānālobhārthe m- NSRM anjujñā dāna lobhārtha[] CAPS .
    • (38) addhyeṣaṇakr̥tādarā⟨ adhv ye ṣato kr̥tvādarā NSRM maddye kr̥todarā CAPS .
    • (38) pūrvvāgamaś pūrvāgamaś NSRM pūrvvāgamaś CAPS .
    • (38) bhinna- NSRM. bhitta[] CAPS .
    • (38–39) -maryyādāṁkuśatvena -maryyādā kusatveta NSRM -maryyādā kuśatvena CAPS .
    • (39) yathāha yadhāha NSRM ? thāha CAPS .
    • (39) bhartr̥- bharṭru NSRM bhartṭru CAPS .
    • (39) -yoṣidvipaścitaḥ -yoṣidvipakṣitaḥ NSRM -yo kṣidvi pascitaḥ CAPS .
    • (40) sābhaved vr̥ttiṁ sābhave dvrttaṁ NSRM bhavād vr̥tti CAPS .
    • (40) svadattāṁ NSRM. savadattāṁ CAPS .
    • (40) NSRM. va CAPS .
    • (41) hared dhi NSRM. hareta CAPS .
    • (41) viṣṭhāyāṁ krimir viṣṭāyāṁ krimir NSRM viṣṭhāyāṁ krimi CAPS .
    • (41) pacyate CAPS . pacayate NSRM.
    • (42) ṣaṣṭiṁ varṣasahasrāṇi ṣaṣṭi varṣa sahasrāṇi NSRM ṣaṣṭivarṣa sahasṭāṇi CAPS .
    • (42) °ākṣeptā There is a repha-like upward stroke above <kṣe>, but it lacks the serif, so we presume the stroke to be accidental.
    • (43) tāny eva nāny eva CAPS .
    • (43) vaset· NSRM. vasīt CAPS .
    • (43-44) nibodha- niheda- NSRM nikhotha- CAPS .
    • (44) phalaṁ pālan- NSRM []lan- CAPS .
    • (44) naikakalpasahasrāṇi -te ka kalpasahasrāṁ NSRM taika kalpa sahassrāṇi CAPS .
    • (45) bahubhir vvasudhā NSRM. sahubhira vasudhā CAPS .
    • (45) bahubhiś cānupālitā bahubhis cānupālitā NSRM bahubhis cānupālitā[] CAPS .
    • (47) -sa[]vatsare NSRM. vaṭsare CAPS .
    • (47) ṣaḍviṁśattame ṣaḍvisattame NSRM ṣaṭdviśattame CAPS .
    I.

    Victorious is the illustrious refuge of the Triple World, the Muni, who set(s) in motion the wheel [or: universal ruler] of the Saddharma, and who, for the sake of the world, constantly remains in his unimpeded Teaching.

    (2–20)From the illustrious Asanapura, whose superior majesty rivals that of the city of Purandara (i.e. Indrapura): among the Viṣṇukuṇḍins, who have the prowess of Viṣṇu, and abound in the glory of brahmins and kṣatriyas, the illustrious Vikramendravarman, blessed by the feet of the Bhagavant Śrīparvatasvāmin; the dear grandson of the great king Śrī-Govindavarman — whose [perfect] faith, based on understanding of the Teaching of the Sugata [or: based on the Sugata and his Teaching], was born from the blessing of a vision of Him who has the six super knowledges (ṣaḍabhijña, i.e. the Buddha), who honored the Three Jewels through the establishment of many great monasteries, and [thus] acquired abundant accumulation of merit —; the dear son of the great king Śrī-Mādhavavarman — who, through performing the ablutions at eleven Aśvamedhas has purified the stains of the world, who performed a thousand Kratus, whose sovereignty over all beings has been obtained by [his performance of] the Sarvamedha, who has performed eleven Bahusuvarṇas, who has obtained all success through eleven Pauṇḍarīkas, whose overlordship has been delivered by the royal consecration, which he accomplished according to the prescriptions, whose sovereignty and lordship (prājāpatya) have been obtained by the offering of eleven Vājapeyas, whose supremacy (pārameṣṭhya) has been produced through the performance of numerous rites such as human sacrifice, and so on, [and] who is a supreme ruler among the rulers (devātideva) —; (this Vikramendravarman) who obtained governorship over the districts of Trikaliṅga and Veṅgī as a favour from his own master (i.e. is father) [or: because of his faith in his own guru] [thanks to his] discipline (naya) and valor, a great Bodhisattva endowed with the superior qualities of learning, wisdom, intelligence, poetship, and eloquence, who is like an ornament to both families of the illustrious Viṣṇukuṇḍins and Vākāṭakas, supremely compassionate [or: devout worshiper of the Compassionate One (i.e. the Buddha)], after dutifully honoring all the future kings [who will be/come] near to here (yatra sannihite), [Vikramendravarman] he salutes [them] in this way:
    (21–34) “Be it known to you that I have given, in the region of Veṅgī, the village named Kḻovela—together with its fields—and that named Kḻoyūra, in the vicinity of Koṇḍūra and Maṇivela, in the neighborhood of Koṇḍūra and Maṇivela, with the right to take all taxes and levies [such as] ṭaṇḍi (= taṇḍa, punitive tax?), corvée (viṣṭi), dālava (tax on second crop?), kaduru (tax on spinning yarn?), kuṭṭu, kāḍu (tax on forests?), and kāpu; [these] must not be entered by irregular troops or mercenaries. [These gifts were made] having assigned (uddiśya) them to master Saṅghadāsa, my supreme guru, who is [like] an incarnation of the Tathāgata’s Teaching [or: who has introduced (me) to the Tathāgata’s Teaching], who is endowed with unparalleled learning, knowledge, virtue, and concentration, who is a noble Tāmraparṇīya, a resident of the mahāvihāra, who makes radiant the [spiritual] lineage of master Kṣema. [These gifts, made] with the permission of the great king Śrī-Mādhavavarman as a representative (maddhyamasthānīya) of my supreme guru, are for the royal mahāvihāra named Trilokāśraya established by me, at Asanapura—which is adorned by new constructions and by [Saṅghadāsa]'s disciples— for the enjoyment of the noble community coming from the four directions; [the merit produced by this gift] is for the attainment of the supreme knowledge by all beings, priority being given to the members of my own lineage. I have also given, in the district of Kurava two other orchards of betel-nut trees. With respect to these [gifts,] there should not be any dispute.”
    (34) And with respect to this there is [a saying]:
    II.

    In the same way that we ensure the protection of what has been given by earlier royal seers, likewise, you [future] kings should behave with respect to what has been given by us.

    III.

    How could someone who resolves, because his desires are lofty, to make an unprecedented gift take hold of what has already been given by another, which would belong to the category of an already used ritual offering (nirmālyapakṣastha)?

    IV.

    Rather (tu), for the increase of your own merits (bhavatpuṇyābhivr̥ddhaye), simply on the grounds that (ity eva) it is [correct] conduct, we are ones to whom respect is due regarding our sollicitation (addhyeṣaṇakr̥tādarāḥ) that we may obtain the reward of our freely made offering (anujñādānalābhārtham).

    (38–39)And with respect to this [same issue], the tradition of yore is recited, by way of hook for those who might forget the rule. As it is said:
    V.

    The destiny of those who slay their master, a cow, a brahmin, a child, a woman or a learned man, will be the one of him who seizes the livelihood that is marked by a (royal) charter.

    VI.

    He who would seize land given by himself or by someone else becomes a worm in excrement and is cooked together with his ancestors.

    VII.

    The giver of land revels in heaven for sixty thousand years; the one who seizes [land] as well as the one who approves (of the seizing) will reside as many [years] in hell.

    VIII.

    Consider the fruit of the virtuous man who protects it scrupulously: during numerous thousands of aeons he plays in heaven with the gods.

    IX.

    By numerous [kings], land has been given; and by many it has been protected. Whoever holds land at a given moment, to him does the fruit then belong.

    (46–48) Twenty-sixth prosperous and victorious year [of Mādhavavarman], first day of the eighth fortnight of Hemanta. The executor is Gandharvamutturāja.